पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
378
[बालकाण्डः
वसिष्ठातिथ्यम्

 वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
 ददर्श जयतां श्रष्ठो विश्वामित्रो महाबलः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकपञ्चाशः सर्गः

 सर्वात्मना परमकल्याणस्वभावत्वेन ब्रह्मलोकदृष्टान्तः । उदार(२८ १/२) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकपञ्चाशः सर्गः

अथ द्विपञ्चाशः सर्गः
[वसिष्ठातिथ्यम् ]

 स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः ।
 प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम् ॥ १ ॥
 स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना ।
 आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ॥ २ ॥

 अथ वसिष्ठेनाश्रमगतराजर्षिसत्कारः-स दृष्ट्वेत्यादि । आश्रममिति शेषः । वसिष्ठं प्रणतः, वसिष्ठेन तव स्वागतमित्युक्तश्चेति योजना । व्यादिदेश-दापयति स्म ॥ २ ॥

 उपविष्टाय च तदा विश्वामित्राय धीमते ।
 यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥

 फलमूलमिति । 'जातिरप्राणिनाम्' इत्येकत्वम् ॥ ३ ॥

 प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः ।
 तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत ॥ ४ ॥
 विश्वामित्रो महातेजा वनस्पतिगणे तदा ।
 सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम् ॥ ५ ॥