पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
364
[बालकाण्डः
अहल्याशापनिवृत्तिः

बन्धप्रसिद्धिवत्कल्पभेदे शिलाशापादिप्रसिद्धिरिति । वाल्मीक्यनुभवगोचररामावतारे शिलाहल्यामोक्षणं रामचरिते नास्तीत्येव । [१]कश्चित्तु पुराणश्लोकं 'एवमुक्त्वा महातेजास्संहारं तु तदाऽकरोत् । यदा चैतद्वनं घोरम्' इत्यादि सार्धश्लोकद्वयं गौतमेन शापमोक्षप्रतिपादकं[२]प्राक्षिपत् । व्याकरोच्च शिलाकथामपि । व्याकरोतु । किं नः ? राग (३२) मानः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टचत्वारिंशः सर्गः


अथ एकोनपञ्चाशः सर्गः
[अहल्याशापनिवृत्तिः]

 विफलस्तु ततः शक्रो देवानग्निपुरो[३]गमान् ।
 अब्रवीत् [४]त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ १ ॥

 अथ कथं शतक्रतोर्धर्मबन्धोः अधर्मप्रवृत्तिरिति शङ्कापरिहाराद्युपदेशपूर्वं प्रकृताश्रमप्रवेशादिव्यापारोपदेशः । विफलस्त्वित्यादि । त्रस्तवदन इति । त्रासेन तत्कार्यं दैन्यं लक्ष्यते । दीनवदन इति यावत् ॥१॥

 कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
 क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥

 गौतमस्य तपसो विघ्नं कुर्वतेति ।अस्मदादिदेवपदापहारहेतुत्वात्तत्तपसः विघ्नस्य स्वात्मरक्षार्थमवश्य कर्तव्यत्वादिति शेषः । एवं च क्रोधमुत्पाद्य तपोनाशरूपं इदं सुरकार्यमेव कृतम् ॥ २ ॥


  1. महेश्वरतीर्थः । तथा हि-'घोरमित्यनेन' इदं वनं मुनिवर्ज भवत्विति गौतमेन शप्तमित्यवगभ्यते-'स्वं वपुर्धारयिष्यति' इत्यनेन पद्मपुराणोक्तपाषाणावस्था सूच्यते-तथा च पाद्मे-'सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत् सुरूपा वनिता समाक्रान्ता महाशिला' इति ॥
  2. अयं भागः तिलकेऽनूदितः ॥
  3. धसः-ङ.
  4. आर्तवदनः-ङ.