पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
356
[बालकाण्डः
विशालागमनम्

 धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ॥ १४ ॥
 सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ।
 कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ १५ ॥
 कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ।
 सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ॥ १६ ॥
 तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम् ।
 आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ॥ १७ ॥

 पुरीमावसतीति । 'उपान्वध्वाङ्वसः' इत्याधारस्य कर्मत्वम् ॥

 इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
 दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥ १८ ॥

 विशाला निवासः येषां ते वैशालिकाः । कुमुदादित्वात् ठक् ॥

 इहाद्य रजनीं, राम ! सुखं वत्स्यामहे वयम् ।
 श्वः प्रभाते, नरश्रेष्ठ ! जनकं द्रष्टुमर्हसि ॥ १९ ॥
 सुमतिस्तु महातेजा विश्वामित्रमुपागतम् ।
 श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥ २० ॥

 प्रत्युद्गच्छदिति । अभ्युत्थानमकरोदित्यर्थः ॥ २० ॥

 पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः ।
 प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ॥ २१ ॥
 धन्योऽस्म्यनुगृहीतोऽसि यस्य मे विषयं मुनिः ।
 संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः