पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
344
[बालकाण्डः
क्षीरार्णवमथनम्

 ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
 [१]मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १८ ॥

 योक्त्रं-मथनरज्जुः । 'वशाखे मन्थमन्थानौ' ॥ १८ ॥


  1. एतदनन्तरं-

    अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च । वमन्त्यतिविषं तत्र ददंशुः दशनैरिशलाः ॥
    उत्पपाताग्निसङ्काशं हालाहलमहाविषम् । तेन दग्धं जगत्सर्व सदेवासुरमानुषम् ॥
    अथ देवा महादेवं शङ्कर शरणार्थिनः । जग्मुः पशुपतिं रुद्रं त्राहि त्राहिति तुष्टुवुः ॥
    एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः । प्रादुरासीत्ततोत्रैव शङ्खचक्रधरो हरिः ॥
    उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः । दैवतैर्मथ्यमाने तु यत्पूर्वे समुपस्थितम् ॥
    तत्त्वदीयं सुरश्रेष्ठ सुराणामग्रजोसि यत् । अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥
    इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत । देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः ॥
    हालाहलविषं घोरं स जग्राहामृतोपमम् । देवान्निमृज्य देवेशो जगाम भगवान् हरः ॥
    ततो देवासुराः सर्वे ममन्थू रघुनन्दन । प्रविवेशाथ पातालं मन्थानः पर्वतोनघ ॥
    ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम् । त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥
    पालयास्मान् महाबाहो गिरिमुद्धतुमर्हसि । इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥
    पर्वतं पृष्ठतः कृत्वा शिश्ये तन्त्रोदधौ हरिः । पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥
    देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः । उदतिष्ठत्स धर्मात्मा आयुर्वेदमयः पुमान् ॥
    इत्यधिकम्-ड. एतच्च श्लोकस्थाने कुत्रचिदेवं पाठः- ङ.

     अथ दीर्घेण कालेन कालाग्निसदृशं विषम् । उदतिष्ठन्नर श्रेष्ठ हालहलमिति श्रुतम् ॥
    सुरासुराश्च वित्रस्ताः दग्धास्तेन विषाग्निना । शरण्यं शरणं जग्मुर्भगवन्तं महेश्वरम् ॥
    कृत्वाऽल्पपिण्डं पाणिस्थ तद्विषं भगवान् हरः । सर्वलोकहितार्थाय भगवान् परमेश्वरः ॥
    कण्ठस्थमकरोत् प्राश्य लीलया लोकपूजित । प्रणम्य विज्वरा जग्मुः देवदेवं वृषभ्वम् ॥
    मन्दरं पूर्ववत् कृत्वा ममन्थुरमितौजसः । ततः पर्वतमूलं तु पातालं तु प्रवेशितम् ॥
    सुरासुराश्च निश्चेष्टाः बभूवुः केशविक्कुवाः । देवदुःख निवृत्त्यर्थं आगतः पुरुषोत्तमः ॥
    भयं त्यजत भद्रं वः उद्धरिष्याम्यहं गिरिम् । इत्युक्त्वा कूर्मरूपेण विशेश क्षीरवारिधौ ॥
    मन्दरं पृष्ठतः कृत्वा ववृधे कूर्मरूपधृत् । सुरासुरैरनाक्रान्तमुद्गतोऽथ नरोत्तम ॥
    नगाग्रं पीडयामास वामहस्तेन माधवः । ममन्थ देवतानां च मध्ये नारायणो हरिः ॥
    अथ वर्षसहस्रेण ज्यष्टा नाम वराङ्गना उत्पपात वरारोहा सागरेरेव कल्पिता ॥
    अभवत् पारिजाताख्यः वृक्षः इन्द्राय कल्पितः ॥