पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
340
[बालकाण्डः
सगरपुत्रोद्धारः

 कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
 समृद्धार्थो नरश्रेष्ठ ! स्वराज्यं प्रशशास ह ॥ १८ ॥
 प्रमुमोद च लोकस्तं नृपमासाद्य राघव !
 नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ १९ ॥
 एष ते, राम ! गङ्गाया विस्तरोऽभिहितो मया ।
 स्वस्ति प्राप्नुहि, भद्रं ते, सन्ध्याकालोऽतिवर्तते ॥ २० ॥

 उपसंहारः-एष त इत्यादि । स्वस्ति प्राप्नुहि-भद्रं प्राप्नुहि । भद्रं तवास्तु । सन्ध्याकालः-सायंसन्ध्याकालः ॥ २० ॥

 धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्गमतीव च ।
 यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ २१ ॥
 प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।

 स्कन्दाख्यानस्येव गङ्गावतरणाख्यानस्य च श्रवणादिकलं-धन्य- मित्यादि । 'गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्' इति यत् । इतरेषु-विट्-शूद्रेष्वति यावत् । प्रीयन्ते-प्रीञ् प्रणिने । पितरः प्रीयन्ते-प्रीता भवन्ति ॥ २१ ॥

 इदमाख्यानमव्यग्रो गङ्गावतरणां शुभम् ॥ २२ ॥
 यः श्रुणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
 सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः

 गिरि (२३) मानः सर्गः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुश्चत्वारिंशः सर्गः