पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
335
ततःस्तुतो मुनिर्गङ्गां श्रोत्राभ्यामत्यजत् पुनः

 यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
 जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३३ ॥

 यतस्तत इति । यत्र तत्रेति यावत् ॥ ३३ ॥

 ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
 गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ॥ ३४ ॥

 अद्भुतकर्मण इति वक्ष्यमाणगङ्गोपसंहाराभिप्रायकम् ॥ ३४ ॥

 तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्रुश्च राघव !
 अपिबच्च जलं सर्वं गङ्गायाः [१]परमाद्भुतम् ॥ ३५ ॥

 [२]तस्यावलेपनं, [३]प्राग्वत् । सर्वं जलं अपिबत् इति । अगस्त्यस्समुद्रजलमिव योगशक्त्येति शेषः । परमाद्भुतमिति । तदभवल्लोकस्येति शेषः ॥ ३५ ॥

 ततो देवाः सगन्धर्वाः ऋषयश्च सुविस्मिताः ।
 पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३६ ॥

 पूजयन्ति । स्तोत्रादिद्वारेति शेषः ॥ ३६ ॥

 गङ्गां [४]चानुनयन्ति स्म दुहितृत्वे महात्मनः ।
 ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ॥ ३७ ॥

 दुहितृत्वे-दुहितृभावापत्तौ । शैलराजदुहिताऽहं कथमन्यस्य दुहिता स्यामिति विमतिवशादनुनयो गङ्गायाः । ततस्तुष्ट इति । गङ्गाया देवैस्स्वदुहितृत्वप्रापणादित्यर्थः ॥ ३७ ॥

 [विसृज्य गङ्गां राजेन्द्रो ज्ञात्वा प्राप्तं भगीरथम् ।]


  1. परमाद्भुतमिति क्रियाविशेषणम्-गो.
  2. तस्यावलेपनं ज्ञात्वा-ग.
  3. सन्धिरार्ष इति भावः.
  4. चापि नयन्ति-ङ.