पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३ सर्गः]
331
निर्गता शिवजूटातः साऽन्वगच्छत् भगीरथम्

गङ्गां अपश्यन् भगीरथः पुनश्च तत्र तत्प्राप्तिविषये हरमुद्दिश्य परमं तप आस्थितः ॥ ९ ॥

 अनेन तोषितश्चासीत् अत्यर्थं रघुनन्दन !
 विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ १० ॥

 ततः-अनेन तपसा हरः तोषितश्चासीत् । ततस्तुष्टस्सन् हरो बिन्दुसरः प्रति, हिमवति ब्रह्मनिर्मितसरोविशेषो बिन्दुसरः, तत्प्रति विससर्ज ॥ १० ॥

 तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।
 ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ॥ ११ ॥

 तस्यामित्यादिना त्रिपथगमनं भगीरथतपोहेतुकमुक्तम् ॥ ११ ॥

 तिस्रः प्राचीं दिशं जग्मुः गङ्गाशिवजलाशुभाः ।
 सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ॥ १२ ॥
 [१]तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।
 सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १३ ॥

 एतेन त्रीन् पथः केन हेतुनेत्यस्योत्तरं जातमेव ॥ १३ ॥

 भगीरथोऽपि राजर्षिः दिव्यं स्यन्दनमाश्रितः ।
 प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १४ ॥

 अतः परं 'कर्मभिः कैस्समन्विता' इति बहुवचनदर्शित चरितभेदप्रश्नस्योत्तरम्-भगीरथोऽपीत्यादि । तं चापीति । प्रागुत्तरदिशीव दक्षिणाञ्जिगमिषुञ्चाप्यनुव्रजत् । अडभाव आर्षः ॥ १४ ॥


  1. एतदनन्तरं – 'तथैव चालिकानाम विश्रुता लोकपावनी ।' इत्यधिकं क्वचित्-ङ.