पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
330
[बालकाण्डः
गङ्गावतरणम्

 अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ।
 विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥ ५ ॥

 ननु महद्रूपं वेगं दुस्सहं च किमर्थमकरोदित्यतः—अचिन्तयदित्यादि ॥ ५ ॥

 तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ।
 तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ॥ ६ ॥

 तस्यावलेपनमिति । छान्दसस्सन्धिः । अवलेपनं स्वस्यापि स्रोतसाऽभिभवनचिन्तारूपं गर्वम् । तिरोभावयितुं-तिरोहितां-अभिभूतां कर्तुम् ॥ ६ ॥

 सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ।
 हिमवत्प्रतिमे राम ! जटामण्डलगह्वरे ॥ ७ ॥

 जटामण्डलेन गह्वरे-दुष्प्रवेशनिर्गमे ॥ ७ ॥

 सा कथंचिन्महीं गन्तुं नाशक्रोद्यत्नमास्थिता ।
 नैव निर्गमनं लेभे जटामण्डलमोहिता ॥ ८ ॥

 यत्नमास्थिताऽपि महीं गन्तुं नाशक्नोत् । अन्ततः निर्गमनं- जटामण्डलाद्बहिर्निर्गमनमपि न लभे ॥ ८ ॥

 तत्रैवा[१]बभ्रमद्देवी संवत्सरगणान् बहून् ।
 तामपश्यन् पुनस्तत्र तपः परममास्थितः ॥ ९ ॥

 तर्हि किं कृतवतीत्यत्रोच्यते-तत्रैवेत्यादि । अबभ्रमदिति ।भ्रान्ताऽभूत् । सन्वदित्वाभावः छान्दसः । अथ जटया तिरोहितां


  1. बभ्रमत्-ङ.