पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
322
[बालकाण्डः
सगरयज्ञसमापनम्

 तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
 भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२ ॥

 सागराः-तस्य पितरो यत्र भस्मराशीकृताः तं प्रदेश जगाम ॥

 स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
 चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३ ॥

 दुःखवशमापन्न इति। गत्वा, दृष्ट्वा च भस्मीभूतपितृनिति शेषः ॥ १३ ॥

 यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
 ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४ ॥
 स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
 सलिलार्थी महातेजा न चापश्यञ्जलाशयम् ॥ १५ ॥
 विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् ।
 पितॄणां मातुलं राम ! सुपर्णमानिलोपमम् ॥ १६ ॥

 विसार्य–समन्तात् प्रसार्येत्यर्थः । निपुणां-दूरवीक्षणसमर्थाम् । पितृणां मातुलमिति । सुवर्णभगिनी सुमतिरिति प्रागेवोक्तत्वात् । अनिलोपममिति । वेगेनेति शेषः ॥ १६ ॥

 स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः ।
 मा शुचः, पुरुषव्याघ्र ! वधोऽयं लोकसम्मतः ॥ १७ ॥

 माशुच इति । च्लेरङ् । कश्चित् मृषाह द्युतादित्वादाङिति, द्युतादिस्सर्वस्तङन्त एव, शुचिस्तु नास्ति तत्र । लोकसम्मतः-लोकहितः । अत एव 'क्तेन च पूजायाम्' इति परोच्यमानषष्ठीसमासनिषेधाप्रसङ्गः ॥