पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
320
[बालकाण्डः
सगरयज्ञसमापनम्

अथ एकचत्वारिंशः सर्गः
[सगरयज्ञसमापनम्]

 पुत्रांश्चिरगतान् ज्ञात्वा सगरो रघुनन्दन !
 नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥

 एवमश्ववदश्वान्वेषिष्वपि प्रत्यागमनरहितेषु सगरस्य तदुभयान्वेषणप्रवृत्तिः-पुत्रानित्यादि । चिरगतान् ज्ञात्वेति । अप्रत्यायातानिति शेषः । नप्तारं-पौत्रम् ॥ १ ॥

 शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
 पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ २ ॥

 पूर्वैः-पितृभिः । गतिं-वृत्तान्तं । येन चाश्वोऽपवाहितः-देशान्तरं प्रापितः, तद्गतिं च अन्विच्छ ॥ २ ॥

 अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
 तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ ३ ॥

 भूमेरन्तः यानि भौमानि-भूबिलमाश्रितानि सत्त्वानि-महानागप्रमुखानि सन्ति । कार्मुकाविषयासन्नसंहारार्थं-सासिमिति ॥ ३ ॥

 अभिवाद्याभिवाद्यांस्त्वं हत्वा विकरानपि ।
 सिद्धार्थस्सन्निवर्तस्व मम यज्ञस्य पारगः ॥ ४ ॥

 अभिवाद्यान्–अभिवादनमर्हन्तीत्यभिवाद्याः, 'तदर्हति' इति यत् । सिद्धार्थस्सन्निवर्तस्व । अश्वमेधयज्ञस्य पारगः, अन्तर्भाविताणिः,गमैः 'अन्तात्यन्त' इत्यादिना ढः, पारप्रापकश्च भव ॥ ४ ॥

 एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना ।
 धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५ ॥