पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
319
कपिलं हिंसयन्तस्ते भस्मराशीकृतास्तदा

 ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ २४ ॥
 ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
 हयं च तस्य देवस्य चरन्तमविदूरतः ॥ २५ ॥
 प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन !
 ते तं [१]यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ २६ ॥
 खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
 अभ्यधावन्त संक्रुद्धाः तिष्ठ तिष्ठेति चाब्रुवन् ॥ २७ ॥

 ते तमिति । तं-कपिलमेव यज्ञहनं-यज्ञं हन्तीति, पचाद्यच्, अविचारतस्तमेवाश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वा इत्यर्थः ॥ २७ ॥

 अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ।
 दुर्मेधः ! त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ॥ २८ ॥
 श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन !
 रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा ॥ २९ ॥
 ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
 भस्मराशीकृताः सर्वे, काकुत्स्थ ! सगरात्मजाः ॥ ३० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चत्वारिंशः सर्गः

 नीड (३०) मानः सर्गः ॥ ३० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चत्वारिंशः सर्गः


  1. हयहरं ज्ञात्वा, यशज्ञरं ज्ञात्वा-ङ.