पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
318
[बालकाण्डः
सगरपुत्राणां भस्मीभावः

 ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ १५ ॥
 मानयन्तो हि ते राम ! जग्मुर्भित्वा रसातलम् ।

 मानयन्त इति । दिशागजमिति शेषः ॥ १६ ॥

 ततः पूर्वां दिशं भित्वा दक्षिणां बिभिदुः पुनः ॥ १६ ॥
 दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।
 महापद्मं महात्मानं सुमहत्पर्वतोपमम् ॥ १७ ॥
 शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।
 ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ १८ ॥
 षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
 पश्चिमायामपि दिशि महान्तमचलोममम् ॥ १९ ॥
 दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
 तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ॥ २० ॥
 खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः ।

 निरामयं । कुशलमिति यावत् । खनन्तः-खननं कुवार्णाः ते हैमवतीं दिशं तदा समुपक्रान्ताः-उपगतवन्तः ॥ २१ ॥

 उत्तरस्यां रघुश्रेष्ठ ! ददृशुर्हिमपाण्डुरम् ॥ २१ ॥
 भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।
 समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ २२ ॥
 षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।

 समालभ्य-उपलभ्येति यावत् ॥ २३ ॥

 ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ २३ ॥
 रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।

 प्रागुत्तरयोरन्तरालं-प्रागुत्तरां-ईशान-दिशामिति यावत् ॥ २३ ॥