पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७ सर्गः]
301
सोऽपि तत्याज गङ्गाय, कुमारस्तदजायत

 ते गत्वा पर्वतं राम ! कैलासं धातुमण्डितम् ।
 अग्निं नियोजयामासुः पुत्रार्थं सर्वदैवताः ॥ १० ॥

 ते कैलासं पर्वतं गत्वेति । तत्रैव भगवत्तेजोऽनुप्रविष्टाग्नेरवस्थानात् ॥

 देवकार्यमिदं देव ! संविधत्स्व हुताशन !
 शैलपुत्र्यां महातेजः ! गङ्गायां तेज उत्सृज ॥ १२ ॥

 हे महातेज इति सम्बुद्धिः । शैलपुत्र्यां तेज उत्सृजेति । गङ्गायामैश्वरं तेज इत्यर्थः ॥ १२ ॥

 देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
 गर्भं धारय वै देवि ! देवतानामिदं प्रियम् ॥ १३॥

 देवतानां प्रतिज्ञायेति । तथा करोमीति प्रतिज्ञायेत्यर्थः ॥ १३ ॥

 तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
 दृष्ट्वा तन्महिमानं स समन्तादवशीर्यत ॥ १४ ॥

 दिव्यं रूपमधारयदिति । स्रोतोरूपं मुक्त्वेति शेषः । अथ तस्या महिमानं दिव्यरूपत्रैभवं दृष्ट्वा सः-ईश्वरतेजोराशिः पारदः समन्तादवशीर्यत, व्यत्ययात्तङ् । न द्रुतिसंस्कारं प्राप्तमभूदित्यर्थः । उत्तमस्त्रीदर्शने रसेश्वरस्य तद्ग्रहणयोल्लालनं द्वियोजनपर्यन्तमिति सुप्रसिद्धम् ॥ १४ ॥

 समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
 सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१५॥

 एवं समन्ततो विकीर्णेन रसेश्वरेण पावको देवीमभ्यषिञ्चत । तेनाभिषिच्यमानेन रसेश्वरेण देवीसुषुम्नेलापिङ्गलादिनाडीरूपाणि सर्वस्रोतांसि पूर्णानि-व्याप्तानि ॥ १५ ॥