पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
26
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
२१  दशरथसान्त्वनम्  ....    .... २०४
२२  रामलक्ष्मणयोः प्रस्थानम्  ....    .... २०९
२३  कामांश्रमकथा  ....    .... २१५
२४  ताटकावनप्रवेशः  ....    .... २२०
२५  ताटकावृत्तान्तः  ....    .... २२७

श्लोकसङ्ख्या    २१
३०  तच्छ्रुत्वा वचनं राज्ञः समन्युः कौशिकोऽभवत् ।    .... २०५
 ततो वसिष्ठो राजानं सान्त्वयामास तत्त्ववित् ॥    .... २०७
   २२
३१  ततः संप्रेषयामास राजा रामं सलक्ष्मणम् ।    .... २०९
 विश्वामित्रं महात्मानं तावुभावन्वगच्छताम् ॥    .... २११
३२  उपादिशत्तयोर्विद्यां बलामतिबलां मुनिः ।    .... २१३
   २३
 तां रात्रिमतिसंहृष्टा ऊषुस्ते सरयूतटे ॥    .... २१५
३३  ततः कामाश्रमं प्रापुः, तत्कथां मुनिरब्रवीत् ।    .... २९७
 अपूजयन्मुनिश्रेष्ठं तत्रत्या मुनयस्तदा ॥    .... २१९
   २४
३४  ततस्ततार सहितस्ताभ्यां गङ्गां स कौशिकः ।    .... २२१
 गङ्गाया दक्षिणे तीरे विविशुर्गहनं वनम् ॥    .... २२३
३५  अवसत् ताटका यस्मिन् वने परमदारुणा ।    .... २२५
   २५
 अब्रवीच्चरितं तस्याः पृष्टो रामेण कौशिकः ॥    .... २२७
३६  एनां राघव ! दुर्वृत्तां जहीति मुनिरादिशत् ।    .... २२९