पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
25
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
१७  ऋक्षवानराद्युत्पत्तिः  ....    .... १७१
१८  श्रीरामाद्यवतारः  ....    .... १७९
१९  विश्वामित्रवाक्यम्  ....    .... १९२
२०  दशरथसन्तापः  ....    .... १९८

श्लोकसङ्ख्या    १७
२२  ससृजुः स्वसुतान् देवाः चतुर्मुखनियोगतः ।    .... १७३
 ऋक्षवानरगोपुच्छरूपयुक्तान् बलान्वितान् ॥    .... १७५
२३  जुगोप वाली तान् सर्वान् विष्णुसाहाय्यकारिणः ।    .... १७७
   १८
 निर्वृत्ते तु क्रतौ, मासे द्वादशे, शुभवासरे ॥    .... १७९
२४  कौसल्या सुषुवे रामं, कैकेयी भरतं ततः ।    .... १८१
 उभौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे ततः ॥    .... १८३
२५  अभ्यवर्धन्त ते सर्वे सदा लोकहिते रताः ।    .... १८५
 ततः कदाचिदागच्छत् विश्वामित्रो महामुनिः ॥    .... १८७
२६  पूजयामास राजा तं विश्वामित्रं महामुनिम् ।    .... १८९
 पप्रच्छ राजा तं स्वेवं 'ब्रूहि किं करवाणि ते ?'    .... १९१
   १९
२७  प्रत्युवाच मुनिस्त्वेवं 'यष्टुमिच्छाम्यहं नृप !    .... १९३
 मारीचप्रमुखान् हन्यात् रामस्तद्विघ्नकारिणः'    .... १९५
२८  स तन्निशम्य राजेन्द्रः खिन्नः प्रत्यब्रवीन्मुनिम् ।    .... १९७
   २०
 ऊनषोडशवर्षोऽयं रामो हन्यात् कथं नु तान् ॥    .... १९९
२९  न रामो राक्षसैर्योद्धा ते हि मायाविनो भृशम् ।    .... २०१
 अतो मे तनयं बालं नैव दास्यापि राघवम् ॥    .... २०३