पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
१३  अश्वमेधदीक्षा  ....    .... १३५
१४  अश्वमेधः  ....    .... १४३
१५  पुत्रीयेष्टिः  ....    .... १५६
१६  पायसोत्पत्तिः  ....    .... १६५

श्लोखसङ्ख्या    १३
१३  वसिष्ठः प्रार्थितो राज्ञा सर्वं सज्जं चकार सः ।    .... १३७
 आनयामास नृपतीन् नानादेशप्रतिष्ठितान् ॥    .... १३९
१४  शुभे नक्षत्रदिवसे राजा दीक्षामुपाविशत् ।    .... १४१
   १४
 अथ संवत्सरे पूर्णे राज्ञो यज्ञोऽभ्यवर्धत ॥    .... १४३
१५  ऋश्यशृङ्गमुखाश्चकुरश्वमेधं यथाविधि ।॥    .... १४५
 एकविंशतियूपांश्च स्थापयामासुरादरात् ॥    .... १४७
१६  बद्धा यूपेषु पशवस्तत्तदुद्दिश्य दैवतम् ।    .... १४९
 तेषां वपादीन् जुहुवुः ऋत्विजोऽथ यथाविधि ॥    .... १५१
१७   ऋतुं समाप्य राजा तु सर्वेभ्यो दक्षिणां ददौ ।    .... १५३
 अथर्श्यशृङ्गं नृपतिः पुत्रेष्टिं कर्तुमब्रवीत् ॥    .... १५५
   १५
१८  सोऽपि प्रारब्धवानिष्टिं पुत्रीयां पुत्रकारणात् ।    .... १५७
 तत्रागतैः सुरैर्युक्तो ब्रह्मा विष्णुं तदाऽब्रवीत् ॥    .... १५९
१९   विष्णो ! जहि दुरात्मानं रावणं लोककण्टकम् ।    .... १६१
   १६
 जग्राह भगवान् विष्णुः सुराणां प्रार्थनामिमाम् ॥    .... १६३
२०  ततः प्रादुरभूत् कश्चित्पुरुषो यज्ञपावकात् ।    .... १६५
 स ददौ पायसं दिव्यं राज्ञः सन्ततिवर्धकम् ॥    .... १६७
२१  पायसं प्राशयत् राजा पुत्रीयं सहधर्मिणीः ।    .... १६९
 तत् प्राश्य राजपत्न्यस्ताः दिव्यान् गर्भान् दधुस्ततः ॥    .... १७१