पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
23
सर्गसङ्ख्या   विषयः     पुटसङ्ख्या
 दशरथस्याश्वमेधयजनोद्यमः  ....    .... १०८
 ऋश्यशृङ्गोपाख्यानोपक्षेपः  ....    .... ११३
१०  ऋश्यशृङ्गोपाख्यानम्  ....    .... ११८
११  ऋश्यशृङ्गानयनम्  ....    .... १२६
१२  अश्वमेधसन्नाहः  ....    .... १३२

श्लोकसङ्ख्या    
 अपुत्रस्त्वथ राजाऽसौ अश्वमेधे मतिं दधौ    .... १०९
 तस्यानुमेनिरे भावं वसिष्ठाद्या महर्षयः ॥    .... १११
   
 अथाब्रवीत् सुमन्त्रस्तु राजानं रहसि स्थितम् ।    .... ११३
 सनत्कुमारो भगवानेवं कथितवान् पुरा॥    .... ११५
 ऋश्यशृङ्गप्रसादात्ते भविष्यन्ति सुता इति    .... ११७
   १०
 ऋश्यशृङ्गकथां सूतस्त्वब्रवीत् राजचोदितः ॥    .... ११९
 रोमपादाज्ञयाऽऽनीतः ऋश्यशृङ्गो वनात् पुरम् ।    .... १२१
 वञ्चयित्वा तु वेश्याभिः अनावृष्ठिनिवृत्तये॥    .... १२३
१०  रोमपादो ददौ कन्यां शान्तां तस्मै महर्षये॥    .... १२५
   ११
 एवं शृत्वा पुरावृत्तं सुमन्त्रोक्तं नराधिपः    .... १२७
११  तमृश्यशृङ्गमानेतुं प्रतस्थे मन्त्रिभिस्सह ।    .... १२९
 गत्वाऽऽनीय युतस्तेन प्रविवेश पुरं पुनः ।    .... १३१
   १२
१२  ततः प्राप्ते वसन्ते तु राज्ञे यष्टुं मनोऽभवत्॥    .... १३३
 ऋश्यशृङ्गप्रभृतयो मुनयोऽप्यनुमेनिरे॥    .... १३५