पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
22
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
 काव्यार्थसङ्क्षेपः  ....    .... ६७
 रामायणरचनम्  ....    .... ७६
 कथाऽवतारः  ....    .... ८७
 दशरथवर्णनम्  ....    .... ९४
 अमात्यादिवर्णनम्  ....    .... १०१

क्रमसङ्ख्या    
 वाल्मीकेः कृत्स्नरामचरितसाक्षात्कारः    .... ६७
 वाल्मीकिसक्षात्कृतार्थानुवादः    .... ७०
   
 रामायणरचनम्    .... ७६
 कुशलवाभ्यां रामायणगानम् ॥    .... ८०
 श्रीरामेणा रामायणश्रवणम् ॥    .... ८४
   
 कथावतारः,अयोध्यावर्णनं च।    .... ८७
श्लोकसङ्ख्या
 आसीदयोध्यानगरी देशे कोसलनामनि ।    .... ८९
 सर्वारत्नसमाकीर्णा नरोत्तमसमावृता ॥    .... ९१
 महारथैश्च संपूर्णा विद्वद्भिरुपशोभिता ।    .... ९३
   
 तस्यां पुर्यामयोध्यायं राजा दशरथेऽवसत् ॥    .... ९५
 तस्य प्रजा धर्मरताः शूरास्तुष्टाः सदाऽभवत् ।    .... ९७
 तादृशैराश्रिताऽयोध्या सत्यनामाऽभवत्तदा॥    .... १२३
   
 तस्य राज्ञः सुमन्त्राद्या अमात्या अभवन् बुधाः ।    .... १०१
 मन्त्रिणश्चाभवंस्तस्य वसिष्ठाद्या महर्षयः ॥    .... १०३
 सर्वशास्त्रार्थतत्त्वज्ञाः स्मितपूर्वाभिभाषिणः ।    .... १०५
 तैर्युक्तः स बभौ राजा दिवि देवपतिर्यथा ॥    .... १०७