पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
27
सर्गसङ्ख्या  विषयः     पुटसङ्ख्या
२६  ताटकावधः  ....    .... २३१
२७  सर्वास्त्रग्रहणम्  ....    .... २३८
२८  संहारग्रहणम्  ....    .... २४४
३३  सिद्धाश्रमवृत्तान्तः  ....    .... २४८

श्लोकसङ्ख्या    २६
 तथेत्युक्त्वा ततो रामो ज्याघोषमकरोत्तदा ॥    .... २३१
३७  तच्छ्रुत्वा ताटका क्रुद्धा राममेवाभ्यधावत ।    .... २३३
 तदा जघान तां रामः ताटकां मुनिशासनात् ॥    .... २३५
३८  अस्तुवन्नतिसंतुष्टाः रामं देवर्षयस्तदा ।    .... २३७
   २७
 राघवाय ततः प्रीतो ददावस्त्राणि कौशिकः ॥    .... २३९
३९  सर्वसङ्ग्रहणं येषां दैवतैरपि दुष्करम् ।    .... २४१
   २८
 जग्राहाथ मुनिश्रेष्ठात् संहारानपि राघवः ॥    .... २४३
४०  ततः सिद्धाश्रमं प्राप ताभ्यां स मुनिपुङ्गवः ।    .... २४५
 अपृच्छत् तत्कथां रामो मुनिं, सोऽप्यब्रवीत् कथाम् ॥    .... २४७
   २९
४१  एष पूर्वाश्रमो राम वामनस्य महात्मनः ।    .... २४९
 निग्रहाय बलेः पूर्वं देवा विष्णुमयाचयन् ॥    .... २५१
४२  अयाचत् स्वात्मजत्वेन तदा विष्णुं तु काश्यपः ।    .... २५३
 विष्णुस्तु वामनो भूत्वा तत्पुत्रः समजायत ॥    .... २५५
४३  स निगृह्य बलिं दैश्यं ररक्षादितिनन्दनान् ।    .... २५७
 वामनस्याश्रमः पुण्यस्त्वयमित्यब्रवीन्मुनिः ॥    .... २५९