पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
268
[बालकाण्डः
मिथिलाप्रस्थानम्

 प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् ।
 उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ ॥
 तं प्रयान्तं मुनिवरमन्वयादनु[१]सारिणम् ।
 शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १७ ॥

 अनुसारिणं-उत्तरदिगनुसृत्य गच्छन्तं, प्रायेण-बाहुल्येन ब्रह्मवादिनां शकटीशतमात्रं-शकट्यारोपिताग्निहोत्रसंभारादिमच्छतप्रमाणंअनुजग्मुरित्यग्रेण सम्बन्धः ॥ १७ ॥

 मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
 अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १८ ॥
 निवर्तयामास ततः पक्षिसङ्घान् मृगानपि ।

 पक्ष्यादीन्निवर्तयामासेत्यनेन ऋषीणामनिवर्तनमुक्तम् ॥ १८ ॥

 ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
 वासं चक्रुर्मुनिवरा: शोणाकूले समागताः ॥ १९ ॥

 तदेवोच्यते-गत्वेत्यादि । शोणेति काचिन्नदी । शोणस्तु नदः पुल्लिङ्गः । स एव वा शोणेत्यपि व्यपदिश्यते ॥ १९ ॥

 तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः |
 विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ २० ॥

 अस्तं गत इति । अस्तं गमिष्यतीति यावत् ॥ २० ॥

 रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
 अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ २१ ॥


  1. सारिणाम्-च.