पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
266
[बालकाण्ड:
मिथिलाप्रस्थानम्

 त्वं चैव नरशार्दूल! सहास्माभिर्गमिष्यसि ।
 अद्भुतं च धनूरत्नं तत्र तद्द्रष्टुमर्हसि ॥ ७ ॥

 यदा अस्माभिस्सह गमिष्यसि तदा अद्भुतमिति योज्यम् । धनूरलमिति । धनेरौणादिक उस्प्रत्ययः, धनुश्च तद्रत्नं तथा ॥ ७ ॥

 तद्धि पूर्वंं नरश्रेष्ठ ! दत्तं सदसि दैवतैः ।
 अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥

 तद्धि धनूरत्नं माहेश्वरम्, पूर्वं-पूर्वस्मिन् काले, देवान् यजतः सीरध्वजाख्यस्य प्राचीनजनकस्य यज्ञसदसि देवैस्तन्नगर एव सन्तानपरम्परयाऽवस्थानार्थंं दत्तं ; अतस्तत्र तिष्ठतीति शेषः । अप्रमेयबलत्वादि विशेषणं तत् मखे जनकीये द्रक्ष्यसीत्यनुकर्षः ॥ ८ ॥

 नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
 कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥

 पूर्वमद्भुतमित्युक्तं, कीदृशं तदित्यपेक्षायामुच्यते—नास्येत्यादि । आरोपणमिति । ज्यारोपणमिति यावत् ॥ ९ ॥

 धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः ।
 न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥

 जिज्ञासन्त इति । जिज्ञासमाना इति यावत् । राजवेश्मन्यर्चितमिति योजना (१) ॥ १० ॥

 तद्धनुर्नरशार्दूल! मैथिलस्य महात्मनः ।
 तत्र द्रक्ष्यसि काकुत्स्थ ! यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥

 तत्र द्रक्ष्यसीति । मिथिलायां राजवेश्मनीत्यर्थः ॥ ११ ॥