पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३० सर्गः]
263
तद्विघ्नकारिणो रामः राक्षसान् संजघान ह

 मानवं परमोदारमस्त्रं परमभास्वरम् ।
 चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ १६ ॥

 उदारः-श्रेष्ठः ॥ १६ ॥

 स तेन परमास्त्रेण मानवेन समाहतः ।
 सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १७ ॥

 सम्पूर्णं योजनशतं-ताबद्दूरं यथा क्षेपो भवति तथा क्षिप्तः अभूत् । सागरसम्प्लवे-समुद्रोदके ॥ १७ ॥

 विचेतनं विघूर्णन्तं शीतेषुबलताडितम् ।
 निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १८ ॥

 शीतेषुरिति मानवास्त्रनाम । दृश्य-दृष्ट्वेति यावत्- इत्यादिरुक्त गतिकः प्रागेव ॥ १८ ॥

 [१] पश्य लक्ष्मण शीतेषु मानवं धर्मसंहितम् ।
 मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत ॥ १९ ॥

 धर्मेण संहितः-प्रयुक्तस्तथा । व्ययुज्यतेति । श्यन्; न वियोजयतीति यावत् । एवमस्त्रवैभवं पश्येति प्रदर्शनम् ॥ १९ ॥

 इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
 राक्षसान् पापकर्मस्थान् यज्ञमान् रूधिराशनान् ॥ २० ॥

 यज्ञघ्नान् । 'अमनुष्यकर्तृके च ' इति टक् ॥ २० ॥

 [२]इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
 संगृह्यास्त्रं ततो रामो दिव्यमानेयमद्भुतम् ।
 सुबाहूरसि चिक्षेप स विद्धः प्रापतद्भुवि ॥ २१ ॥


  1. अयं श्लोकः कचित् न दृश्यते-ङ.
  2. अर्धमिदं क्वचिन्नास्ति-ङ.