पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
260
[बालकाण्ड:
यज्ञसंरक्षणम्

 भगवन् ! श्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
 संरक्षणीयौ तौ ब्रह्मन् ! नातिवर्तेत तत्क्षणम् ॥ २ ॥

 यस्मिन्काले प्राप्ते तौ निशाचरौ आवाभ्यां संरक्षणीयौ-यज्ञसंरक्षणाय निवारणीयौ। गहादेराकृतिगणत्वात् 'शेषे' इति लक्षणत्वाच्च उक्तार्थे छः । स कालो यथा चेत् नातिवर्तेत, अतस्तदर्थं, तत्क्षणं-स चासौ क्षणः-तत्क्षणः, तं कालं भगवन् श्रोतुमिच्छावः ॥ २ ॥

 एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
 सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ ३ ॥
 अद्यप्रभृति षड्रात्रं रक्षतं राघवौ युवाम् ।
 दीक्षां गतो ह्येष मुनिमनित्वं च गमिष्यति ॥ ४ ॥

 एवं विश्वामित्रे पृष्टे तस्य दीक्षया मौनित्वादृषयः प्रतिब्रुवन्ते सर्वे त इत्यादि । प्रशशंसुः । प्रशस्य च अद्यप्रभृतीत्यादि गमिष्यतीत्यन्तेन प्रत्युत्तरं चोरिति योजना । मौनित्वं च गमिष्यतीति । अद्यापि दीक्षितत्वान्मौनिः, अतः परं षड्रात्रपर्यन्तं च मौनित्वं गमिष्यतीत्यर्थः ॥ ४ ॥

 तौ च तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
 अनिद्रौ षडहोरात्रं तपोवनमरक्षताम् ॥ ५ ॥
 उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
 ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ ॥ ६ ॥

 परमं धनुर्ययोस्तौ–परमधन्विनौ । समासान्तस्तु अनङ् । अनित्यत्वान्न व्रीह्यादित्वादिनिः ॥ ६ ॥

 अथ काले गते तस्मिन् षष्ठेऽहनि समागते ।
 सौमित्रिमब्रवीद्रामो यत्तो भव समाहितः ॥ ७ ॥