पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८ सर्गः]
245
ततः सिद्धाश्रमं प्राप ताभ्यां स मुनिपुङ्गवः

 पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
 ज्योतिष कृशनं चैव नैराश्यविमलावुभौ ॥ ६ ॥

 दुन्दुनाभ इति । नामैकदेशे नामग्रहः, दुन्दुभीनाभ इति यावत् ॥ ६ ॥

 [१]यौगन्धरहरिद्रौ च दैत्यप्रशमनौ तथा ।
 सार्चिर्माली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ ७ ॥

 सार्चिर्माल्यादयो ये, तांश्च ददामीति योजना ॥ ७ ॥

 पितृसौमनसं चैव विधूतमकरावुभौ ।
 करवरिकरं चैव धनधान्यौ च राघव ! ॥ ८ ॥
 कामरूपं कामरुचिं मोहमावरणं तथा ।
 जृम्भकं सर्वनाभं च सन्तानवरणौ तथा ॥ ९ ॥
 कृशाश्वतनयान् राम ! भास्वरान् कामरूपिणः ।
 प्रतीच्छ मम, भद्रं ते, पात्रभूतोऽसि राघव ! ॥ १० ॥
 [२]बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।

 कृशाश्वेत्यादि । सत्यवदादिवरणान्तान् मया दीयमानानभास्वरत्वादिगुणकान् कृशाश्वतनयान् मम सकाशात् प्रतीच्छ-गृहाण । हे राघव ! यथाऽहं, मत्तोऽधिकं वा सर्वास्त्राधिदैवततत्पितृब्रह्मरूपत्वात् पात्रभूतोऽसि । एवं विश्वामित्रेण बहुकालबहुदेवतोपासनप्राप्त-सर्वास्त्राणामप्रयासत एकदैव प्राप्तेः भगवान् रामो ब्रह्मैवेति सुज्ञेयम् । न ह्यन्यं ब्रह्मपुत्राः कटाक्षेणापि वीक्षेरन्, येष्वेकोऽपि विश्वामित्रवदेव तत्तच्चिरकालोपासनैकलभ्यः । पितरन्तु पुत्रास्स्वयमेवोपासते । पिता च


  1. एतदनन्तरं 'शुचिर्बाहुर्महाबाहुनिष्कलिर्विरुचिस्तथा' इत्यधिकं कचित्-ङ.
  2. एतदनन्तरं 'तत्सर्वमग्रहीद्रामो विश्वामित्रान्महामुनेः' इत्यधिकं-ङ.