पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
243
जग्राहाथ मुनिश्रेष्ठात् संहारानपि राघवः

भामण्डलवपुष्मन्ति सन्ति उपतस्थुः । तत उपस्थितानि विश्वामित्रनियोजितरामसेवकानि तानि सर्वाण्यस्त्राणि महात्मानं राघवं चोपतस्थुः ॥

 ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
 इमे स्म परमोदाराः किङ्करास्तव राघव ! ॥ २४ ॥
 [१]यद्यदिच्छसि, भद्रं ते, तत्सर्वं करवाम वै ।

 उपस्थाय, सर्वे अस्त्रदेवताः प्राञ्जलयः साक्षात्स्वाधीनदेवताः ब्रह्मरामसम्बन्धेन मुदिताः सत्यः तं ऊचुः । किमित्यतः—इम इत्यादि । किङ्कराः–नियोज्याः–अङ्गीकृतकैङ्कर्याः ॥ २४ ॥

 ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ २५ ॥
 प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
 मानसा मे [२]भविष्यध्वमिति तानभ्यचोदयत् ॥ २६ ॥

 तान् काकुत्स्थः पाणिना समालभ्य-उपस्पृश्य, स्त्रियं पतिरिव, प्रतिगृह्य च-स्वीकृत्य च तान् मानसा भविष्यध्वमित्यभ्यचोदयत् । मनस्स्मृतिकालोपस्थानाः मानसाः, दार्षदादिवत् शैषिकोऽण् । भविष्यध्वमिति व्यत्ययात्तङ् ॥ २६ ॥

 ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
 अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तविंशः सर्गः


 सरो(२७)मानः सर्गः ॥ २७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तविंशः सर्गः



  1. अयं श्लोकः कुत्रचित् प्रक्षिप्तः ङ.
  2. भूप्राप्ताविति धातुः-गो.