पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
238
[बालकाण्डः
सर्वास्त्रग्रहणम्

 रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ ३५ ॥

 ताटकावधतोषितः-प्राप्तसंतोषः । रामेणेति शेषः । अत एव रामाय प्रीतः-प्रसन्नः ॥

 निहत्य तां यक्षसुतां स रामः
  प्रशस्यमानः सुरसिद्धसङ्घैः ।
 उवास तस्मिन् मुनिना सहैव
  प्रभातवेलां प्रतिबोध्यमानः ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षड्विंशः सर्गः


 प्रभातवेलां प्रतिबोध्यमान इति । विश्वामित्रेणेति शेषः । अस्तग (३६ १/२) मानः सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षड्विंशः सर्गः


अथ सप्तविंशः सर्गः

[ सर्वास्त्रग्रहणम् ]

 अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
 [१]प्रहस्य राघवं वाक्यं उवाच मधुराक्षरम् ॥ १ ॥

 अथ यथादेवतानियोगं विश्वामित्रानुष्ठानम् । अथ तामित्यादि । उष्येति । समासे ल्यप्, 'क्त्वापि छन्दसि' इत्यपिशब्दात् । राममुखदर्शनसंतोषजो मुख[२]विकासः प्रहासः, सन्तुष्टो मन्दस्मितं कृत्वेति यावत् ॥ १ ॥


  1. प्रशस्य-ङ.
  2. विलास:-ग.