पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः]
235
दा जघान तां रामः ताटकां मुनिशासनात्

 कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः ।
 अन्तर्धानं गता यक्षी मोहयन्ती[१]व मायया ।
  [२]अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह ॥ १९ ॥

 ताटकायास्सहजाकारस्याकिञ्चित्करत्वात् सा तं परित्यज्य कामरूपशक्तिमत्वात् रूपान्तरं, पुरोऽवस्थानमिया अन्तर्धानं च माया-शक्तया प्राप्य भैरवमश्मवर्ष विमुञ्चन्ती भैरवा विचचार ॥ १९ ॥

 ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥ २० ॥
 दृष्ट्वा गाधिसुतः श्रीमान् इदं वचनमब्रवीत् ।
 अलं ते घृणया वीर ! पापैषा दुष्टचारिणी ॥ २१ ॥
 यज्ञविघ्नकरी यक्षी पुरा वर्धति मायया ।
 वध्यतां तावदेवैषा पुरा सन्ध्या प्रवर्तते ॥ २२ ॥
 रक्षांसि सन्ध्याकालेषु दुर्धर्षाणि भवन्ति वै ।

 घृणयाऽलमिति । स्त्रीति घृणा माऽस्त्वित्यर्थः । दुष्टचारिणी अश्मवर्षादिरूपदुष्टव्यापारा, दुष्टं यथा तथा मायाशक्तयान्तर्धानेन सञ्चरणशीला । एतेन प्रत्यक्षात्मनाशप्रसक्तया घृणाया अनौचित्यं प्रदर्शितम् । यज्ञविघ्नकरीत्यनेन पारलौकिकात्मीयपुरुषार्थनाशकत्वादनौचित्यं घृणायाः । पुरावर्धतेति । मायया यावद्वर्षते तावत्-तत्कालात् पुरैव-पूर्वमेव एषा वध्यतां । कुत इदानीमस्या मायावृद्धिप्रसङ्ग-पुरेत्यादि ।'यावत्पुरा' इति भविष्यति लट्, सन्ध्या प्रवर्तिष्यते इत्यर्थः । किं तत इत्यतः-रक्षांसीत्यादि ॥ २२ ॥

 इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याऽभिवर्षतीम् ।
 दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः ॥ २३ ॥


  1. स्वमायया-ङ.
  2. एतदनन्तरं-ज्यास्वनं चक्रतुवीरौ वज्राशनिसमं तदा । मोहिता तेन शब्देन, लब्धसंज्ञा चिरात् तदा ॥ इदमधिकं-ङ,