पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
220
[बालकाण्ड:
गङ्गातरणम्

 तत्र–आश्रमे निवासिभिः सुत्रतैः मुनिभिः संवेशनाय पुनः स्वाश्रममानीताः तत्र-सर्वकामपरिपूर्णे दुष्कामप्रसक्तिरहिते आश्रमे-श्रीदक्षिणमूर्तिरुद्राश्रमस्थाने तथा सुखं न्यवसन् ॥ २१ ॥

 कथाभिरभिरामाभिः अभिरामौ नपात्मजौ ।
 रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रयोविंशः सर्गः

 खारि (२२) मानः सर्गः ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रयोविंशः सर्गः


अथ चतुर्विंशः सर्गः

[गङ्गातरणं, ताटकावनप्रवेशश्च]

 ततः प्रभाते विमले कृत्वाऽऽह्निकमरिन्दमौ ।
 विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १ ॥

 अथ बाल्यैकमूललौकिकपरप्रश्नमुचितप्रतिवचनेनोपलालयन् निजाश्रमसमीपवर्तिनिजारातिनिवृत्तिप्रयोजनं वक्ष्यति भगवान विश्वामित्रः-ततः प्रभात इत्यादि । नद्याः-गङ्गाया इति यावत् ॥ १ ॥

 ते च सर्वे महात्मानो मुनयस्संशितव्रताः ।
 उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ ॥
 आरोहतु भवान्नावं राजपुत्रपुरस्कृतः ।
 अरिष्टं गच्छ पन्थानं मा भूत् कालविपर्ययः ॥ ३ ॥