पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ सर्गः]
207
ततो वसिष्ठो राजानं सान्त्वयामास तत्ववित्

 ननु कथं देवाद्यनवगतसर्वास्त्रप्राप्तिः ऋषेर्विश्वामित्रस्येत्यतः-सर्वास्त्राणीत्यादि । कृशाश्वः-प्रजापतिष्वेकः । परमधार्मिकाः-प्रतिष्ठावन्त इति यावत् । एतेन पापिदुर्लभत्वं सूचितम् । प्रशासतीति बहुवचनं छान्दसं । प्रशासतस्तस्येति यावत् ॥ १३ ॥

 तेऽपि पुत्राः कृशाश्वस्य [१]प्रजापतिसुतासुताः ।
 नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥ १४ ॥

 तेषां मातृप्राशस्त्यमपि प्रतिपाद्यते-तेऽपीत्यादि ॥ १४ ॥

 जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
 ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥ १५ ॥

 के ते प्रजापतिसुते इत्यतः-जया चेत्यादि । शस्त्राणि–शसेः ष्टन् । परविशसितृणीति यावत् ॥ १५ ॥

 पञ्चाशतं सुतान् लेभे जया नाम परान् पुरा ।
 वधायासुर सैन्यानाम मेयान् कामरूपिणः ॥ १६ ॥

 का कति सुतान् इत्यतः-पञ्चाशतमित्यादि । परान्-श्रेष्ठान् ॥ १६ ॥

 सुप्रभाऽजनयच्चापि सुतान् पञ्चाशतं पुनः ।
 संहारान्नामदुर्धर्षान् दुराक्रमान् बलीयसः ॥ १७ ॥

 संहारान्-अन्वर्थसहारना मकान् । दुर्धर्षान्-परैस्सोढुमशक्यान् । दुराक्रामान्-परैश्च शक्याक्रमान् ॥ १७ ॥

 तानि चास्त्राणि वेत्येष यथावत् कुशिकात्मजः ।
 अपूर्वाणां च जनने शक्तो भूयस्स धर्मवित् ॥ १८ ॥

 अपूर्वाणामिति । विद्याविशेषाणामिति शेषः ॥ १८ ॥


  1. प्रजापतिः दक्षः, तस्य सुतयोः कन्ययोः सुताः,