पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
198
[बालकाण्डः
दशरथसन्तापः

 व्यषीदत। 'प्राक्सितादङ्व्यवायेऽपि' इति षत्वम्। व्यत्ययादात्मनेपदम् । भयान्वितः-रक्षोनिमित्तपुत्रविपत्तिभययुक्तः ॥ २० ॥

 इति हृदयमनोविदारणं
  मुनिवचनं तदतीव शुश्रुवान् ।
 नरपतिरभवन्महांस्तदा
  व्यथितमनाः प्रचचाल चासनात् ॥ २१ ॥

इत्यर्षे श्रीमद्रामायणे बालकाण्डे एकोनविंशः सर्गः

 हृदयं-हृदयपुण्डरीकं, तद्वर्त्यात्मा तथेत्युच्यते । मनः-तदन्तःकरणम् । अतीव-अत्यर्थम् हृदयादि विदारणमिति योजना । महान् । सार्वभौम इति यावत् । महात्मा-महाबुद्धिः । व्यथितमनाः-[१]मूर्च्छितचित्तः। आसनाच्चचालेति । अवस्थातुमशक्तो निस्संज्ञः पपातेति यावत् । आकार (२९ १/२) मानः ॥ २१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकोनविंशः सर्गः


अथ विंशः सर्गः

[दशरथसन्तापः]

 तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् ।
 मुहूर्तमिव निस्संज्ञः संज्ञावानिदमब्रवीत् ॥ १ ॥

 एवमर्थितरामदानकस्य नृपतेः, रामे प्राकृतमानवमत्या प्राप्तो लौकिकव्यवहार उपन्यस्यते-तच्छ्रुत्वेत्यादि । अनेन वृत्तानुवादः । इव शब्द एवार्थे । मुहूर्तं निस्संज्ञ एव-मूर्च्छित एव स्थित्वेत्यर्थः॥ १ ॥


  1. आमूच्छित-क. ख.