पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ सर्गः]
195
मारीचप्रमुखान् हन्यात् रामस्तद्विघ्नकारिणः

 स्वपुत्रं राजशार्दूल! रामं सत्यपराक्रमम् ।
 काकपक्षधरं शूरं ज्येष्टं मे दातुमर्हसि ॥ ८ ॥

 किं तत इत्यतः-स्वपुत्रमित्यादि । काकपक्षधरं-बालानां शिखा काकपक्षः ॥ ८ ॥

 शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
 राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥

 किमेतेन पितृमातृपरिपालनीयेन बालेनेत्यतः-शक्त इत्यादि । मयेति । पितृस्थानीयेनेति शेषः । दिव्येन स्वेन तेजसा तु ये राक्षसा विकर्तारः-विघ्नकर्तारः तेषां विनाशनेऽपि शक्तः । अतो नाप्रयोजनतैतन्नयनस्य ॥ ९ ॥

 श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
 त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥

 बहुरूपमिति । ऐहिकामुष्मिकबहुविषयत्वेन बहुविधत्वम्। त्रयाणामिति। त्रिष्वपीति यावत् । येनेति । मत्प्रवृत्तश्रेयसेति यावत् ॥ १० ॥

 न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ।
 न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥ ॥

 आसाद्येति। तत्पुरतो युद्ध इति शेषः ॥ ११ ॥

 वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।
 रामस्य राजशार्दूल ! न पर्याप्तौ महात्मनः ॥ १२ ॥

 कुतो रामादन्यो हन्तुं नोत्सहत इत्यतः-वीर्येत्यादि । रामो वा कथं हन्यादित्यतः-कालेत्यादि । रामस्य-वीर्यायेति शेषः ॥ १२ ॥