पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
194
[बालकाण्ड
विश्वामित्रवाक्यम्

 व्रते मे बहुशचीर्णे समाप्त्यां राक्षसाविमौ ।
 मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।
 समांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ ५ ॥

 किंतद्वाक्यमित्यत्र 'रामं मे दातुमर्हसि' इति वक्तुं पातनिकां-करोति-अहमित्यादि । विधिः-यागः । यदाऽहं यज्ञार्थं नियम-मातिष्ठे-दीक्षामास्थितोऽस्मि तदा तस्य यज्ञस्य विघ्नकरौ ॥ ४ ॥ कामरूपत्वादिगुणकौ मारीचाद्याख्यौ यौ द्वौ राक्षसौ स्तः, ताविमौ मे-मम व्रते-दीक्षारूपे नियमे बहुशः-अभ्यधिकम्, समाप्तकल्पतयेति यावत्, चीर्णे-अनुष्ठिते सति, चरेः निष्ठायामनिट्त्वम्, ईकारश्च छान्दसः, समाप्त्यां-समाप्तिकाले मांसरुधिरौधेण तां वेदिमभ्यवर्षतां ॥ ५ ॥

 अवधूते तथाभूते तस्मिन्नियमनिश्चये ।
 कृतश्रमो निरुत्साहस्तस्मादेशादपाक्रमे ॥ ६ ॥

 तस्मिन् यज्ञे तथाभूते-नाशिते नियमनिश्चये च अवधूते कृतश्रमः–कृतवृथाप्रयासः अत एव निरुत्साहः तस्माद्देशादपाक्रमे-अप-गतो भवामि ॥ ६ ॥

 न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव !
 तथा भूता हि सा चर्या न शापस्तत्र मुच्यते ॥ ७ ॥

 ननु प्रतिसर्गकर्तुः महामहिमस्य ते कियदस्त्येतद्रक्षः प्रक्षेप इत्यत्रोक्तम्-न च म इत्यादि । क्रोधमुत्स्रष्टुमिति । शप्तुमिति यावत् । कुतोऽशाप इत्यतः–तथेत्यादि । हि यस्मात् सा चर्या-दीक्षा तथाभूता-शापादि प्रवृत्यनर्हा, तस्मात् तत्र-तस्यां चर्यायाम् शापो न विमुच्यते-न क्रियते ॥ ७ ॥