पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
184
[बालकाण्ड:
श्रीरामाद्यवतारः

 तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ।

 जन्मक्रियादीनि । जातकर्माद्युपनयनान्तानीति यावत् ॥ २२ ॥

 तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥ २३ ॥
 बभूव भूयो भूतानां स्वयम्भूरिव संमतः ।

 केतुः-बिरुदध्वजः । स यथान्नदानादिकीर्तिं ख्यापयति एवं इक्ष्वाकुकुलवैभवप्रकाशकः । पितुः भूयः-अभ्यधिकं रतिकरः-सन्तोषकरः । अपि च भूतानां-सर्वप्राणिनां स्वयम्भूः-भगवान् हिरण्यगर्भ इव संमतः-नित्यप्रेमास्पदभूतः । कमेकं सिद्धवत्कृत्य दृष्टान्तः ?-उच्यते। भगवतो हिरण्यगर्भस्यैकस्यैव समग्रजगत्सर्गादिपञ्चकृत्यसमग्रसहजशक्तित्वात् । स्वतस्त्वादिशक्तिप्राधान्येन स महेशः सर्वस्रोतास्त्रतनू उपादानभूय सृजति। 'तदात्मानं स्वयमकुरुत' इति सर्वत्रिस्रोतस्त्रितनुमत्प्रताचामनुपचारेण स्वस्यैवोगदानतया वस्थितत्वात् । अत एव श्रुत्या च तत्त्वमस्यादितोऽकृतकतदनन्यताप्रतिपादनात् । क्रिमेरपि स्वस्वात्मनः परमप्रेमास्पदत्वं च सुस्पष्टम् । एतेन कारणगुणा हि कार्ये गुणानारभन्त इति न्यायेन श्रीमदादिब्रह्ममात्रासाधारणधर्मभूतं सर्वसमतत्वं परमचिति भगवत्तेजोऽशप्रधानावतारे भगवत्यपि रामे स्वत एव न्यायप्राप्तमित्युपदिष्टं वेदितव्यम् ॥ २३ ॥

 सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥ २४ ॥
 सर्वे ज्ञानोपपन्नाथ सर्वे समुदिता गुणैः ।

 ज्ञानोपपन्नाः । आत्मानात्मतत्त्वज्ञानयुक्ता इति यावत् । गुणैः-सर्ववर्णाश्रमसाधारणैः क्षत्रासाधारणैश्च सद्गुणैरिति यावत् ॥ २४ ॥

 तेषामपि महातेजा रामः सत्यपराक्रमः ॥ २५ ॥
 इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।