पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
172
[बालकाण्डः
ऋक्षवानराद्युत्पत्तिः

मयस्वसहायार्थं स्वयमेवावतारनियोगं करोति । (नित्य) अवयव्यवतारप्रसङ्गादवयवानामप्यवतारोपदेशः-पुत्रत्वमित्यादि । विष्णौ-विराडुप-ग्रहब्रह्माणि । एवं सर्वत्रार्थो द्रष्टव्यः । स्वयम्भूरिति । 'भुवस्संज्ञान्तर-योः' इति क्विप् ॥ १ ॥

 सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।
 विष्णोस्सहायान् बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

 सहायानिति । सहायकरणसमर्थानित्यर्थः । ननु कथं विष्णौ पुत्रत्वं गते ब्रह्मा देवान् अवतारे नियुङ्क इति । वालिसुग्रीवादेरुत्पत्तिवैरादीनां प्रागेव चिरप्रवृत्तत्वात् । उच्यते–पुत्रत्वं गते सहायार्थं सृजध्वमित्ययं भगवन्नियोगः प्राचीन एव । कविस्त्वद्य प्रसङ्गात्प्रतिपादयतीति ॥ २ ॥

 मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।
 नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ ३ ॥

 मायाविद इति । असुरादिमायासंहारसमर्थदेवमायाशक्तिमन्त इति यावत् । जवे-वेगवत्वविषये ॥ ३ ॥

 असंहार्यानुपायज्ञान् सिंहसंहनान्वितान् ।
 सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव ॥ ४ ॥

 असंहार्यानिति । परैरिति शेषः । संहननं-गात्रं-सिंहसिंहनन-समानसंहननान्विता इत्यर्थः । अमृतप्राशनाः-देवाः, कर्तरि ल्युट्, देववत्सर्वास्त्रावध्यत्वसम्पन्ना इत्यर्थः ॥ ४ ॥

 अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।
 यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च ॥ ५ ॥