पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
170
[बालकाण्डः
पायसप्राशनम्

सुमित्रायै ददौ । अयमेव भागश्चन्द्रश्शत्रुघ्नः । अहो भरतश्च पूर्णशक्तिर्विराड्प्रधानः । लक्ष्मणशत्रुघ्नौ मध्यस्थसम्राड्प्रधानौ । भगवान् रामः स्वराट् हिरण्यगर्भ इति । शब्दतो योजयामः । तदा नरपतिः कौसल्यायै समग्रपायसस्यार्षं ददौ । अपि च नराधिपस्सुमित्रायै अर्धादर्धं ददौ । अत्र आवृत्तोऽर्षशब्दो द्रष्टव्यः । तथाऽग्रेपि । तथाचार्धार्धादर्धं ददौ । अथ कैकेय्यै च पुत्रकारणादवशिष्टार्धं-कौसल्यायै दत्तादवशिष्टार्धं ददौ । पुनरेव च नराधिपोऽनुचिन्त्य अमृतोपमं पायसस्यावशिष्टार्धं च सुमित्रायै प्रददौ । अविष्टस्य-कौसल्यादत्तावशिष्टस्य कैकेयीपायसस्यार्धादर्धं ददावित्यर्थः ॥ २८ ॥

 एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ २९ ॥
 एवमित्यादि । पृथगिति । विभज्येति शेषः ॥ २९ ॥
 तास्त्वेतत्पायसं [१]प्राश्य नरेन्द्रस्योत्तमास्त्रियः ।
  [२]समानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ ३० ॥

 प्राश्य प्रहर्षोदितचेतसः-उदितं-उन्मिषितं, प्रहर्षविकसितचेतस इति यावत् । ताः उत्तमस्त्रियः नृपतिं समानं मेनिरे । स्वासु समानस्नेहं अपक्षपातमवागमन् । यद्यपि कौसल्या कैकेय्योस्त्रयो भागाः, सुमित्रायै द्वौ; अथापि मय्येवमनुशयो राज्ञः, यदुभयत्रापि मामनुसस्मारेति सुमित्राया अपि सन्तोषः ॥ ३० ॥

 ततस्तु ताः प्राश्य तदुत्तमस्त्रियो
  महीपतेरुत्तमपायसं पृथक् ।
 हुताशनादित्यसमानतेजसोऽ-
  चिरेण गर्भान् प्रतिपेदिरे तथा ॥ ३१ ॥


  1. प्राप्य-ङ. च.
  2. संमानं-ङ. च.