पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
168
[बालकाण्ड:
पायसप्राशनम्

 तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।
 पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम् ॥ २१ ॥

 हिरण्मयीं-[१]हिरण्यविकाराम् । दाण्डिनायनसूत्रे यादिलोपनिपातः ॥ २१ ॥

 अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।
 मुदा परमया युक्तञ्चकाराभिप्रदक्षिणम् ॥ २२ ॥

 अभितः प्रदक्षिणं-अभिप्रदक्षिणं । अद्भुतप्रख्यं-अद्भुताकारम् ॥ २२ ॥

 ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।
 बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥ २३ ॥
 ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।
 संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ २४ ॥

 भूतं कर्तृ । संवर्तयित्वा-समाप्य । तत्कर्मेति । श्रीहिरण्यगर्भतेजोंऽशावतारण कर्मेति यावत् । तत्रेति । अग्निकुण्ड इति यावत् ॥ २४ ॥

 हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ ।
 शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥ २५ ॥

 हर्षेति । हर्षजाः रश्मयः-स्मितज्योत्स्नारूपाः [२]तैरुद्भूतः उद्योतः-प्रकाशो यस्य तत्तथा । अन्तःपुरं तद्वर्तिस्त्रीजातमिति यावत् । शरदि भवश्शारदः । चन्द्रस्यांशुभिः नभ इवेति योजना ॥ २५ ॥


  1. हिरण्यकवि-क.
  2. तदुद्भूतः-ग.