पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14

 यथा तथा वा भवतु । तिलकव्याख्यायाः नागेशभट्टकालिकत्वं तु निर्विवादम् । नागेशभट्टकालश्च क्रि-श-1730-1810 इत्यभिप्रयन्ति ।[१]

 एवञ्च क्रैस्तषोडशतशतकान्तिमभागस्थनारायणतीर्थशिष्यानां महेश्वरतीर्थानां, महेश्वरतीर्थानन्तरकालिकानां क्रैस्तसप्तदशशतकोत्तरभागे स्थितानां गोविन्दराजानां च कतकव्याख्यायां उल्लेखदर्शनात्, 1730-1810 कालिके तिलके कतकोल्लेखनाच्च कैस्तशक- स्य सप्तदशशतकोत्तरभागादारभ्याष्टादशे पूर्वभागपर्यन्तः (माकिं 1675-1750) माधवयोगिनां काल इति भावयामः ।[२]

 एतावता प्रबन्धेन एते माधवयोगिनः [३]सायणमाधवादन्या इति स्पष्टम् ।


पलब्धम्-रामवर्मणा कृतमध्यात्मरामायणस्य एकं व्याख्यानं उपलभ्यते । तदारंभे इमे श्लोका दृश्यन्ते-

 शृङ्गबेरपुरेशेन रिपुकक्षवाग्निना ।
 अर्थिनां कल्पवृक्षेण विद्वजनसभासदा ॥
 भट्टनागेशशिष्येण बध्यते रामवर्मणा ।
 सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ ॥

इति । शब्देन्दुशेखरारंभे, रामायणतिलकव्याख्यायां च उपलभ्यमानान् लोकान् उपरितनश्लोकांश्च परामृशतां अर्थनिर्णयः अतिसुलभ एव । एवं 'भट्टनागेशपूज्येन' इत्यत्र 'भट्टनागेशशिष्येण' इत्येतदनुसारात् बहुव्रीहिरेवेति च न पृथग्वक्तव्यम् ॥

  1.  'युधिष्ठिरमीमांसककृते हिन्दीभाषात्मके संस्कृतव्याकरणेतिहासग्रन्थे द्वादशाध्यायं पश्यत ।
  2.  P.P.S. शास्त्रिमहाशयास्तु सप्तदशशतकमध्यकालः कतककृत इत्यभिप्रयन्ति । (See page 414 of Silver Jubilee Volurne of Bhandarkar Oriental Research Institute, Poona.)
  3.  बाल 37-50 श्लोकव्याख्या द्रष्टव्या ।