पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
162
[बालकाण्डः
विष्णुं प्रति देवानां प्रार्थना

 तमुद्धतं रावणमुग्रतेजसम्
  प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् ॥
 विरावणं साधुतपस्विकण्टकं
  तपस्विनामुद्धर तं भयावहम् ॥ ३३ ॥

 स्तुत्वा च, उच्यमानविशेषणं रावणं उद्धर-तमुन्मूलय, सबलत्वादिविशेषणकमेव हत्वा स्वर्लोकमागच्छेत्यपि न्ययुञ्जतेति शेषः । विरावणं-विशेषेण त्रिलोकमाक्रन्दयितारं । अत्र तत्तदसाधारणकृत्ये तत्तद्देवस्य तदितरदेवेभगवदादिगुरुब्रह्मैकावयवैर्नियोजनम् । तस्य तस्य तत्र तत्र नियोज्यत्वं च गुणं एव, न तु दोषः । यथा "तेषामसुराणां तिस्त्रः पुर आसन्" इत्यारभ्य रुद्रैकसाध्य कृत्ये रुद्रस्य सर्वदेवैर्नियोगः– "रुद्र इत्यब्रुवन्, रुद्रो वै क्रूरः, सोऽस्यत्विति, "तथा यज्ञस्य शिरोऽच्छिद्यत । ते देवा अश्विनावब्रुवन् । भिषजौ वै स्थः इदं यज्ञस्य शिरः प्रतिधत्तम्" इति । तथा अग्नेस्त्रयो ज्यायांसो भ्रातर आसन्" इत्यादि । "उप न आवर्तस्व, हव्यं नो वह", इति नियोगः । मूढास्तु ततः किञ्चिदुत्कर्षापकर्षं कल्पयन्ति । एकस्य भगवतः श्रीमदादिब्रह्मणोऽपत्यानि त्रिब्रह्ममुखाः सर्वे त्रिदशाः सर्वेऽपि यथा चक्षुरदिः स्वस्वकृत्ये प्रधानभूताः तत्र भगवन्नियोगवन्तश्च । रूपादौ नियतनियोगस्तिष्ठति तथा ॥ ३३ ॥

 चमेव हत्वा सबलं सबान्धवं
  विरावणं रावणमुग्रपौरुषम् ।
 स्वर्लोकमागच्छ गतज्वरश्चिरं
  सुरेन्द्रगुप्तं गतदोपकल्मषम् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चदशः सर्गः