पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४ सर्गः]
155
अथर्श्यशृङ्गं नृपतिः पुत्रेष्टिं कर्तुमब्रवीत्

 [१]दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।
 कस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ ५२ ॥

 अथ सर्वदक्षिणादानानन्तरमागताय दरिद्राय याचमानाय दातव्यवस्त्वन्तराभावात् स्वकमेव हस्ताभरणमेव ददौ ॥ ५२ ॥

 ततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।
 प्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ ५३ ॥
 तस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।
 उदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ ५४ ॥
 ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।
 पापापहं स्वर्नयनं [२]दुस्तरं पार्थिवर्षभैः ॥ ५५ ॥

 तत इति । तेन च हस्ताभरणस्य दानेनेत्यर्थः । विविधाशिष इति । आब्रह्मन्' 'आयुष्मन्तम्' इत्याद्याः । उदार:-उन्नतचित्तः । पापापहमिति । 'अपे क्लेशतमसोः' इति हन्तेर्डः । पापमेवेह क्लेशतम:-पर्यायाश्रयणेन गृह्यते । अत एव स्वर्नयनं स्वर्गप्रापकं दुस्तरं प्राकृतेन तरितुमशक्यं, अप्राप्यपारमिति यावत् ॥ ५५ ॥

 ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।
 कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत ! ॥ ५६ ॥
 तथेति स राजानमुवाच द्विजसत्तमः ।
 [३]भविष्यति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्दशः सर्गः


  1. एतदनन्तरं–काञ्चनानां शतोपेतं नवरत्नैः समाहितम् ॥ इदमधिकं-ङ.
  2. दुष्करं-ङ.
  3. एतदनन्तरं-स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रणतो जगाम हर्ष परपं महात्मा तमृश्यशृङ्गं पुनरप्युवाच ॥ इदमधिकं-ङ.