पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
152
[बालकाण्ड:
अश्वमेधः

 त्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।
 [१]चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ३८ ॥
 उक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।
 कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ३९ ॥

 त्र्यह इति । त्रीण्यहानि सवनीयानि यस्य स तथा । अश्वमेधस्यानेकाहस्साध्यत्वेऽपि सवनीयानां प्राधान्यात्तद्ग्रहः । अश्वमेधस्य त्रीणि सवनीयान्यहानि' इति कल्पसूत्रेण तन्मूलब्राह्मणैश्चाश्वमेधस्त्र्यहस्सङ्ख्यातः । 'अच्प्रत्यन्वव' इत्यत्र अच् इति योगविभागे त्र्यह इति षष्ठीसमासादचि टिलोपः । तान्येव सवनीयानि व्यहानीति गण्यन्ते । चतुष्टोममित्यादि । 'त्रिवृत् पञ्चदशः सप्तदशः एकविंशः' इति स्तोमचतुष्टययुक्तत्वादग्निष्टोमः चतुष्टोमशब्दवाच्यः । उत्तरमिति । तृतीयमिति यावत् । अप्रधानभूताः शास्त्रदर्शनाद्विहिताः बहवः ऋतवश्चात्र कारिताः ॥ ३९ ॥

 ज्योतिष्टोमायुषी चैवमति[२].रात्रौ विनिर्मितौ ।
 अभिजिद्विश्वजिच्चैव[३]मप्तोर्यामौ [४]महाक्रतुः ॥ ४० ॥

 के ते ऋतेव इत्यतः-ज्योतिरित्यादि । आयुः आयुष्टोमः । अतिरात्राविति द्विवचनादतिरात्रस्य द्विः प्रयोगः । तथा अप्तोर्यामाविति ॥ ४० ॥

 प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।
 अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४१ ॥
 उद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।
 हयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४२ ॥


  1. अग्निष्टोम-इ.
  2. रात्रं च निर्मितम्-ङ
  3. मप्तोर्यामो.
  4. महाक्रतुरिति जातावेकवचनम् ।