पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
136
[बालकाण्ड:
अश्वमेधदीक्षा

इति श्रुतेः अश्वमेधस्य प्राजापत्यत्वःत् पुत्रकामेष्ट्याश्च प्रजापतिदेवताकत्वात् प्रसवफलपाश्चात्ययागफलसिद्धिशेषतया भगवन्तं प्रजापतिं स्वाभिलषितं पुत्रं प्रदास्यन्तं हयमेधेन यष्टुं पुरोहितस्य वसिष्ठस्यान्तिकं गत इत्यर्थः ॥ १ ॥

 अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।
 अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥ २ ॥

 वसिष्ठं चेति चकारात् अरुन्धतीं चेत्यर्थः । प्रतिपूज्येति-उपदाविशेषैरिति शेषः । द्विजोत्तमं वाक्यमब्रवीदिति द्विकर्मकत्वात् ॥ २ ॥

 यज्ञो मे क्रियतां विप्र ! यथोक्तं मुनिपुङ्गव !
 यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ ३ ॥

 यज्ञांगेषु-अश्वादिष्विति यावत् ॥ ३ ॥

 भवान् स्निग्धस्सुहन्मह्यं गुरुश्च परमो महान् ।
 वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ ४ ॥

 स्निग्धस्सुहृदिति । सुहृदः स्निग्धत्वाव्यभिचारात् साधीयस्त्वं स्नेहस्य गम्यते । वोढव्यो भवतेति । प्राप्तकाले कृत्यप्रत्ययः, 'कृत्यानां कर्तरि वा' इति पाक्षिकी कर्तरि तृतीया । उद्यतः । विसृष्ट्वा पुनः प्राप्ताश्वकत्वात् प्राप्तोद्योगकाल इत्यर्थः ॥ ४ ॥

 तथेति च स राजानमब्रवीत् द्विजसत्तमः ।
 करिष्ये सर्वमेवैतत् भवता यत्समर्थितम् ॥ ५ ॥

 समर्थितमिति-सम्यक् प्रार्थितमिति यावत् ॥ ५ ॥