पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११. सर्गः ]
131
गत्वाऽऽनीय युतस्तेन प्रविवेश पुरं पुनः

 तावन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा ।
 ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ॥ २२ ॥
 ततस्सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ।
 पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः ॥ २३ ॥
 क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्कृतम् ।
 धूपितं सिक्तसंमृष्टं पताकाभिरलङ्कृतम् ॥ २४ ॥

 स्वलङ्कृतमित्यस्यैव प्रकारकथनं-धूपितमित्यादि । इतजन्तोऽयम् । पूर्वं सिक्तः पश्चात्संमृष्टः तथा । 'पूर्वकाल' इति समासः ॥ २४ ॥

 ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ।
 तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा ॥ २५ ॥
 ततः स्वलङ्कृतं राजा नगरं प्रविवेश ह ।
 शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम् ॥ २६ ॥
 ततः प्रमुदितास्सर्वे दृष्ट्वा तं नागरा द्विजम् ।
[१]प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ॥ २७ ॥

 द्विजमिति । ऋश्यशृङ्गमिति यावत् । प्रवेश्यमानं सत्कृत्येति । नगरालङ्कारचतुरङ्गबलोपेता[२]भ्युत्थानादिनेति शेषः । इन्द्रसहायार्थं कर्म यस्य स तथा; एतेन राज्ञस्समग्रमहिमा सूचितः ॥ २८ ॥

 अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा विधानतः ।
 कृतकृत्यं तदाऽऽत्मानं मेने तस्योपवाहनात् ॥ २९ ॥

 उपवाहनात्-स्वसमीपानयनात् ॥ २९ ॥


  1. एतदनन्तरं, यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥ इत्यधिकम्-ङ
  2. भ्युत्सवादिना-ग.