पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
130
[बालकाण्डः
ऋश्यशृज्ञानयनम्

 ततो राजा यथान्यायं पूजां चक्रे विशेषतः ।
 सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ॥ १६ ॥

 ततो राजेति । रोमपाद इति यावत् । तस्य वै राज्ञ इति । दशरथस्येति यावत् ॥ १६ ॥

 रोमपादेन चाख्यातमृषिपुत्राय धीमते ।
 सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ॥ १७ ॥

 रोमपादेन स्वस्य दशरथस्य च सख्यं-सखित्वं यौतादिसम्बन्धकं चैव ऋषिपुत्रायाख्यातमभूत् । तदेत्यादि । श्रवणानन्तरकाले तं-दशरथं ऋषिपुत्रः प्रत्यपूजयत् ॥ १७ ॥

 एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ।
 सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ॥ १८ ॥

 तेन सहेति । रोमपादेन सहेति यावत् ॥ १८ ॥

 शान्ता तव सुता राजन् ! सहभर्त्रा विशांपते !
 मदीयं नगरं यातु कार्यं हि महदुद्यतम् ॥ १९ ॥

 शान्ता तव सुता राजन्-हे रोमपाद ! एवं स्पष्टे दशरथस्य कन्या शान्तेति प्रलपितवन्तं किं ब्रूमः ॥ १९ ॥

 तथेति राजा संश्रुत्य गमनं तस्य धीमतः ।
 उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ॥ २० ॥
 ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ।
 स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ॥ २१ ॥

 सह भार्यया प्रतिश्रुत्य-तथा भवत्विति श्वशुरं प्रतिश्रुत्य, नृपं-दशरथं च प्रति तथास्त्वित्याह ॥ २१ ॥