पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
10

 स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
 वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥' इति ॥

( बाल. - 4, 3-6)
 

 भगवान् वाल्मीकिः स्वाधीनसर्वशब्दः 'कुशलवौ' इति वक्तव्ये किमिति 'कुशीलवौ' इति तौ तत्र तत्र निर्दिशति ? रामायणगानानुगुणसंगीतज्ञानस्वरसंपत्त्यादिकं तयोरासीदितीममर्थं प्राधान्येन सूचयितुमेव तथा प्रायुङ्केति मन्यामहे ।

 एवञ्च एतादृशाधिकारिण एव भगवता स्वकृतरामायणप्रचारणाय ग्रहणात् नूनं महर्षिर्वाल्मीकिः स्वकृतेः पठ्यकाव्यत्वापेक्षया गेयकाव्यत्वमेव बहुमन्यत इति वयं विभावयामः ।

महर्षिर्वाल्मीकिः

 रामायणविषये, तत्कर्तुः महर्षेः वाल्मीकेः कालादिविषये च पराक्रान्तं सूरिभिः । एतद्विषये वक्तव्यं सर्वे पश्चाद्विचारयामः । महाभारतकोशवत् रामायणकोशमपि विस्तृतं रामायणगतसर्व-विशेषार्थसङ्ग्राहकं प्रकटीचिकीर्षवो वयम् । अतस्तद्विषये इदानीं नाधिकं प्रस्तूयते ।

श्रीमाधवयोगिनः

 अमृतकतकव्याख्यातुः अपरिचितत्वेन तस्य परिचयमात्रं इदानीं क्रियते । अधिकं तु परस्तात् ।

 अस्य व्याख्यानस्य कर्ता च 'माधवयोगी' इति तत्तत्काण्ड-व्याख्याया अन्तिमवाक्यादवगम्यते । सुगृहीतनामधेयः सायणमाधवो वा अयं ? उतान्यः ? इति विचारणायां द्वितीय एव पक्षः प्रतिष्ठितो भवति ।

कतकव्याख्यानोद्देशः

 स्वव्याख्याया उद्देशमेवमेते प्रकटयन्ति व्याख्यारम्भे-

  'असङ्गतव्याकृतिपांसुपङ्किलं
  रामायणं तीर्थसमुद्धृतामृतम् ।
  योगीन्द्रवाणीकतकाद्विपङ्किलं
  सर्वोपकारक्षममस्तु सर्वदा ॥' इति ।