पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
9

 एतेन इदं काव्यं न केवलं पठ्यकाव्यं, अपि तु गेयकाव्यमपीति । यद्यपि श्रव्यकाव्येषु पठ्यगेयविभागाकरणात् सर्वेषामपि श्रव्यकाव्यानां पठ्यत्वं गेयत्वं च वर्तत एवेति समर्थयितुं शक्यम्, अथापि काव्यलक्षणवाक्यपर्यालोडने-आलङ्कारिकाणां काव्यार्थविषये-ध्वन्यलङ्कारवर्णनादि विषये-यावान् आदरः न तावान् तस्य सुश्राव्यत्वविषय इति प्रतिभाति । यत्र कुत्र चिदुच्यमानं सुश्राव्यत्वमपि शब्दसौष्टवादतिरिक्तं गानार्हत्वं न निर्बन्धयति । अयमर्थ इदानीन्तनानामस्माकमनुभवपथ एव वर्तत इति नाधिकं वक्तव्यम् ।

 लोके हि सामान्यतः सङ्गीतसाहित्ययोः निर्दुष्टयोर्मेलनं क्वाचित्कमेव । अतः आगच्छता कालेन गम्भीरेषु विषयेष्ववगाहने-च्छूनां तर्कपूर्वकचर्चाप्रवणमतीनां आलङ्कारिकाणां 'सर्वमपि काव्यं गानार्हं भवेत्' इति मनीषा प्रायः गलितेव प्रतिभाति । रामायणे परमयं विशेषः-इदं न केवलं पठ्यकाव्यं, किन्तु गेयकाव्यमपीति ।

रामायणप्रयोगाधिकारी ?

 रामायणं विरच्य भगवान् वाल्मीकिः तस्य प्रचाराय समुचितमधिकारिणं चिन्तयन्नासीत् । तदा द्वौ कुमारौ समुपस्थितौ तच्चिन्ताशमनायेव । महर्षिश्च तावेव रामायणप्रचाराय समुचिता- बधिकारिणाविति तौ तदर्थं पर्यग्रहीत् ।

कुशीलवौ !

 कौ तौ ? न कुशलवौ, अपि तु कुशीलवौ । तथाह्युक्तम्-

 'कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
 चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥
 तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
 अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥
 कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
 भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ।