पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
112
[बालकाण्डः
अश्वमेधयजनोद्यमः

यज्ञस्वरूपं तदपराधं च सम्यग्जानन्ति, ते तु अश्वमेधे छिद्रं-अपराधं नानाविधं मृगयन्ते-यदि छिद्रं प्राप्नुवन्ति, यज्ञं नाशयन्ति यज्ञस्यात्मसात्करणेन । किं तत इत्यतः-निहतस्य यज्ञस्य कर्ता-यजमानः ऋत्विग्वर्गश्च सद्यो विनश्यति ॥ १७ ॥

 तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते ।
 तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १८ ॥

 यदेवं तस्माद्यथा चेत् विधिपूर्वमेष क्रतुः समाप्यते तथा विधानं क्रियतां । तथाकरणेषु-अनुष्ठापनेषु यूयं समर्थाः खल्वपीति स्तुतिः ॥ १८ ॥

 तथेति चाब्रुवन् सर्वे मन्त्रिणः प्रत्यपूजयन्
 पार्थिवेन्द्रस्य तद्वाक्यं यथाऽऽज्ञप्तं निशम्य ते ॥ १९ ॥

 तथेत्यादि । ते सर्वे मन्त्रिणः यथा-उक्तप्रकारतो नरेन्द्रेण आज्ञप्तम्-आज्ञापितम् । 'वा दान्त' इत्यादिना वैकल्पिक इडभावो निपातितः । स्वार्थणेर्ज्ञपेर्भावे निष्ठा, आज्ञापनरूपं पार्थिवेन्द्रस्य तद्वाक्यं निशम्य तथेत्यब्रुवन्, समीचीनोऽध्यवसायो महाराजस्येति प्रत्यपूजयंश्च ॥ १९ ॥

 तथा द्विजास्ते धर्मज्ञा वर्धयन्तो नृपोत्तमम् ।
 अनुज्ञातास्ततस्सर्वे पुनर्जग्मुर्यथागतम् ॥ २० ॥

 वर्धयन्त इति-आशीर्भिरिति शेषः ॥ २० ॥

 विसर्जयित्वा तान् विप्रान् सचिवानिदमब्रवीत् ।
 ऋत्विग्भिरुपसन्दिष्टो यथावत्क्रतुराप्यताम् ॥ २१ ॥