पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
108
[बालकाण्डः
अश्वमेधयजनोद्यमः

अथ अष्टमः सर्गः

[पुत्रार्थं अश्वमेधयजनोद्यमो दशरथस्य]

 तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः ।
 सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ॥ १ ॥

 एवं समग्रसार्वभौमगुणस्यापि सत्पुत्रेणार्जितपितृलोकत्वात्, तदितरगुणानां तदभावे अगुणकल्पत्वात्, 'सर्वं वाऽश्वमेध्याप्नोति' इति श्रुतेः, पुत्रार्थमप्यश्वमेधेन प्रवृत्तिरष्टमेन–तस्येत्यादि । तप्यमानस्येति । तपो लटश्शानाचि श्यन् । सन्तापं कुर्वाणस्येत्यर्थः । वंशकरः, कृञो हेतौ टः ॥ १ ॥

 चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
 सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥

 चिन्तयानस्येति । आनेमुगभावश्छान्दसः । एवमिति वक्ष्यमाणप्रकारम् ॥ २ ॥

 स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
 मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥

 यष्टव्यामिति निश्चितां मतिमिति योजना ॥ ३ ॥

 ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।
 शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥

 ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
 समानयत् स तान् सर्वान् समेतान् वेदपारगान् ॥ ५ ॥

 समानयत्स तान्सर्वानिति । तान्-प्रसिद्धान् सपुरोहितांस्तानिति योजनीयम् । तच्छब्दद्वयस्य विद्यमानत्वात् ॥ ५ ॥