पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
103
मन्त्रिणश्चाभवंस्तस्य वसिष्ठाद्या महर्षयः

 श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः ।
 कीर्तिमन्तः प्रणिहिताः यथावचनकारिणः ॥ ६॥

 प्रणिहिताः-राजकृत्येषु सावधानाः । यथावचनकारिण इति । राज्ञ इति शेषः ॥ ६॥

 तेजःक्षमायशःप्राप्ता स्मितपूर्वाभिभाषिणः ।
 क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः ॥ ७ ॥

 तेजआदीनि प्राप्ताः । 'द्वितीयाश्रित' इत्यादिना समासः । स्मितेति । स्मितपूर्वतया पूर्वभाषिण इत्यर्थः । कामार्थयोर्हेतुस्तथा ॥ ७ ॥

 [१]तेषामविदितं किंचित् स्वेषु नास्ति परेषु वा ।
 क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ ८ ॥

 अविदितं किं नास्तीत्यतः–क्रियमाणमित्यादि । सन्धिविग्रहादिकमिति शेषः । चारेण, चरसञ्चरणे, चारेण कृतक्रियमाणचिकीर्षितसन्ध्यादिसर्वव्यापारः स्वपरगोचरस्तदज्ञातो नास्तीत्यर्थः । तेषामविदितं इत्यत्र 'मतिबुद्धि' इत्यादिना अविदितमिति कर्तरि तस्य योगे "क्तस्य वर्तमान" इति तेषामिति षष्ठी ॥ ८ ॥

 कुशला व्यवहारेषु सौहृदेषु परीक्षिताः ।
 प्राप्तकालं तु ते दण्डं धारयेयुस्सुतेष्वपि ॥ ९ ॥


  1. क्रियमाणं कृतं चिकीर्षितं करिष्यमाणं वा स्वराष्ट्रे वा तेषां चारद्वारेणाविदित किञ्चिदपि नास्तीत्यर्थः । हृदयशुद्धिविषये राज्ञा बहुधा परीक्षिता इत्यर्थः । तदेवोच्यते उत्तरार्धेन.