पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
93
महारथैश्च सम्पूर्णा विद्वद्भिरुपशोभिता

 ये च लघुहस्ताः–क्षिप्रकारिणः विशारदाः-अस्त्रशस्त्रप्रयोगसमर्थाः शूराः विविक्तं-स्वयूथ्यात् विवेकं प्राप्तं -भ्रष्टमिति यावत्, तं सुवेधमपि बाणैर्न विध्यन्ति; यश्चापरावरः-परकीयो स्वकीयश्च केवलप्रेक्षकः तं न विध्यन्ति । शब्दवेध्यं-शब्दमात्रानुमितसत्ताकमनवगतवेध्यावेध्यत्वं न विध्यन्ति । तथा वितथं-विरुध्य युद्धं कृत्वा पश्चात्ततः पलायमानं न विध्यन्ति; तेषां सहस्रैः पूर्णामित्यग्रेण सम्बन्धः । उक्तविषयकस्सर्वोऽपि वेधः-शास्त्रनिषिद्धः शूरापयशस्करश्च ॥ २० ॥

 सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने ।
 हन्तारो निशितैः शस्त्रैर्बलाद्वाहुबलैरपि ॥ २१ ॥
 तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
 पुरीमावासयामास राजा दशरथस्तदा ॥ २२ ॥

 अथ शत्रुविषयकशौर्यप्रकाशः-सिंहेत्यादि । ये च वने मत्ततादिगुणानां सिह्मादीनां, कृद्योगलक्षणा षष्ठी, बलात्-अस्त्रशस्त्राभ्यास-बलात्, पाणिबलात्, सहजकायबलमूलबाहुबलादपि निशितैर्बाणैर्हन्तारो भवन्ति, तादृशानां सहस्रैरभिपूर्णां । तथा महारथैः—‘आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञस्स्यात् ' तैश्च पूर्णां तां पुरीं राजा दशरथः आवासयामास । एवं दृष्टबलसंपत्ति-रुक्ता ॥ २१-२२ ॥

 तामग्निमद्भिर्गुणवद्भिरावृतां
  द्विजोत्तमैर्वेदपडपारगैः ।
 सहस्रदैस्सत्यरतैर्महात्मभिः
  महर्षिकल्पैः ऋषिभिश्च केवलैः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे पञ्चमः सर्गः