पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
67
वाल्मीके: सर्वरामचरितसाक्षात्कारोद्यमः

अथ तृतीयः सर्गः

 [१]श्रुत्वा वस्तु [२]समाप्यं तत् धर्मात्मा धर्मसंहितम् ।
 व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ॥ १ ॥

 एवं नारदात् गुरोः श्रुतदिव्यकाव्यनायकचरितरूपकाव्य-विषयकस्य च प्राप्तकाव्यविषयकभगवन्नियोगानुग्रहस्य च महर्षेर्भगवद्योगबलजभगवदनुग्रहात् यत् संक्षेपश्रुतादभ्यधिकं समग्र रामचरितं दृष्टं तत्सर्वं सामान्यतोऽनुक्रम्यते तृतीयेन-श्रुत्वेत्यादि । वस्तु-काव्यविषयकथाशरीरं नारदाच्छ्रुत्वा समाप्यं-भगवन्नियोगात् सप्रपञ्चप्रतिपादनपूर्व समापनीयत्वेन च प्राप्तम्, घीमत:-रामस्य यद्वृत्तमस्ति, तत् व्यक्तं-प्रपञ्चनेन सुस्पष्टम्, धर्मसंहितं-प्रसङ्गतस्सकलवर्णाश्रमघर्मोपदेशोप-बृह्मितम् यथा, भूयः-अभ्यधिकम् । "बहोर्लोपो भू च बहोः" इति बहोर्भूभाव ईयसुनि ईकारलोपश्च । अव्युत्पन्नो भूयश्शब्दोऽप्ययम् । प्रतिपादयितुं अन्वेषते-उद्युङ्क्ते स्म । एवमादौ भूतार्थसिद्धये सर्वतस्स्म-शब्दोऽध्याहार्य इति प्रागेवावादिष्म ॥ १ ॥

 उपस्पृश्योदकं सम्यक् मुनिः स्थित्वा कृताञ्जलिः ।
 प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ॥ २ ॥

 उद्योगस्वरूप एवाभिनीयते–उपेति । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । 'सम्यक् हृदयङ्गमाभिरद्भिः त्रिः प्रोक्ष्य द्विः परिमृज्य' इत्यादिधर्मोपदिश्यमानरीत्या । प्राचीनेति । 'विभाषाञ्चेरदिक् स्त्रियाम्' इति स्वार्थे खः । दर्भेषु स्थित्वेति योजना । अम्बायोगजेनेति शेषः । धर्मेण गतिम्-रामादीनां जन्मादिचरितरूपम् अन्वेषते स्म-चिन्तयति स्म ॥ २ ॥


  1. पूर्वसर्गे 'चकार' (श्लोक ४२) इत्युक्तमेवार्थमस्मिन् सर्गे विशदयति ।
  2. समग्रं-ङ.च.